The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
A.2.3.17-vt.1 (K.I.451.1) (R.II.789): manyakarmaRi prakfzyakutsitagrahaRam.
{k}Atantra:
n/a
{c}Andra:
{p}ARini
A.2.3.17: manyakarmaRyanAdare viBAzAprARizu
{k}AtyAyana
A.2.3.17-vt.1 (K.I.451.1) (R.II.789): manyakarmaRi prakfzyakutsitagrahaRam.
{p}ataYjali
A.2.3.17-Bh.I.450.20-23: yat etat aprARizu iti etat anAvAdizu iti vakzyAmi. ime ca nAvAdayaH Bavizyanti. na tvA nAvam manye yAvat tIrRam na nAvyam. na tvA annam manye yAvat Buktam na SrAdDam. atra yezu prARizu na izyate te nAvAdayaH Bavizyanti.
{k}Atantra
K.2.4.25: manyakarmaRi cAnAdare 'prARini
{j}Enendra
J.1.4.27: prakfzyagarhe manyakarmaRyajIve vA
{s}Arasvata
S.3.1.242 (S.3.1.238): manyateH pratikfzyakutsAyAmupamAneByaH
{j}Enendra:
n/a
{s}Arasvata:
n/a